Mortices Lock Set को कैसे मापने करें,
२०२५-१२-०४ २.
गृहसुरक्षा दुर्लभा एव किमपि वयं चिन्तयामः यावत् किमपि त्रुटिः न भवति। कदाचित् भवतः कुञ्जी द्वारे स्नैप कृता, हस्तकं शिथिलं भवति, अथवा लट्टः केवलं ग्रहीतुं नकारयति। यदा भवन्तः स्वस्य हार्डवेयरस्य स्थाने स्थापयितुं निश्चयन्ति तदा भवन्तः कल्पयितुं शक्नुवन्ति यत् ताला केवलं ताला एव अस्ति । भवन्तः हार्डवेयर-भण्डारं प्रति गच्छन्ति, मानक-दृश्यमानं पेटीम् आदाय, केवलं गृहं प्रत्यागच्छन्ति केवलं ज्ञातुं यत् नूतन-एककं भवतः द्वारे छिद्रं न उपयुज्यते ।
अधिकं पठन्तु .